A 467-37 (Pratiṣṭhāpūrvāṅgamaṇḍapakṛtyapūjā)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/37
Title: [Pratiṣṭhāpūrvāṅgamaṇḍapakṛtyapūjā]
Dimensions: 23 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks: A 1284/29


Reel No. A 467-37 Inventory No. 54936

Title Pratiṣṭhāpūrvāṅgamaṇḍapakṛtyapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.0 cm

Folios 5

Lines per Folio 8

Foliation figures in both margins on the verso, in the left under the abbreviation pūjā

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ yebhyomānā madhuma. || svastaye || oṃ evāpitre vi. || pattayorayīṇāṃ || upaviśya || śāṃtākāraṃ bhujagaśayanaṃ. || śrīmanmahāgaṇādhipataye namaḥ || iṣṭadeva. kuladevatā. grāmadevatā. +nadevatā. vāstudevatā. kāladevatā. kālakāmaparaśurāmebhyo. śacīpuraṃdarābhyāṃ. umāmaheśvarābhyāṃ. mātāpitṛbhyāṃ. lakṣmīnārāyaṇābhyāṃ. sarvebhyo. sarvebhyo brāhmaṇebhyo. śrīviṣṇukṣetranaranārāyaṇarukmiṇīhanumatsamastadevatābhyo namaḥ || (fol. 1r1–6)

End

yasya smṛtyā. anena yathājñānena puruṣasūktena. karmaṇā śrīviṣṇukṣetra. hanumatsamastadevatā prīyaṃtāṃ na mama oṃ tatsat || ❁ 

ga[c]cha ga[c]chasuraśreṣṭhasvaschā[ne] parameśvara

yatra brahmādayo devās tatra ga[c]cha hutāśana || 1 ||

ghṛtvā śrīmātuliṃgaṃ tadupari jagadāṃ kheṭakaṃ pānapātraṃ

nāgaṃ liṃgaṃ ca yoniṃ śirasi dhṛtavatī rājate hemavarṇā ||

ādyāśaktis trirūpā triguṇaguṇayutā brahmaṇo hetubhūtā

viśvoktā sṛṣṭikatra 3 mama vasatu gṛhe sarvadā suprasannā || 2 ||

udghāṭya yogakalayā hṛdayābjakośaṃ

dhanyaiś cirād api yathāruci gṛhyamāṇaḥ ||

yaḥ prasphuraty avirataṃ paripūrṇarūpaḥ

śreyaḥ sa no diśati śāśvatikaṃ mukuṃdaḥ || 1 || (fol. 5r7–5v6)

Colophon

 (fol. )

Microfilm Details

Reel No. A 467/37

Date of Filming 29-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 21-01-2010

Bibliography